वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: शतं वैखानसाः छन्द: गायत्री स्वर: षड्जः काण्ड:

प꣡व꣢मान꣣꣬ व्य꣢꣯श्नुहि र꣣श्मि꣡भि꣢र्वाज꣣सा꣡त꣢मः । द꣡ध꣢त्स्तो꣣त्रे꣢ सु꣣वी꣡र्य꣢म् ॥१३१२

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवमान व्यश्नुहि रश्मिभिर्वाजसातमः । दधत्स्तोत्रे सुवीर्यम् ॥१३१२

मन्त्र उच्चारण
पद पाठ

प꣡व꣢꣯मान । वि । अ꣣श्नुहि । रश्मि꣡भिः꣢ । वा꣣जसा꣡त꣢मः । वा꣣ज । सा꣡त꣢꣯मः । द꣡ध꣢꣯त् । स्तो꣣त्रे꣢ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣢र्य꣢꣯म् ॥१३१२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1312 | (कौथोम) 5 » 2 » 11 » 3 | (रानायाणीय) 10 » 9 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (पवमान) पवित्रकर्ता सोम परमात्मन् ! (वाजसातमः) अत्यधिक बल को देनेवाले आप (स्तोत्रे) मुझ उपासक को (सुवीर्यम्) सुवीर्य से युक्त गुण-समूह (दधत्) प्रदान करते हुए (रश्मिभिः) तेज की किरणों के साथ (व्यश्नुहि) प्राप्त होओ ॥३॥

भावार्थभाषाः -

जगदीश्वर का स्तोता उससे तेज, बल, वीर्य, सत्य, अहिंसा, न्याय, दया, उदारता आदि प्राप्त करके अतिशय कीर्तिशाली हो जाता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मा प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (पवमान) पावक सोम परमात्मन् ! (वाजसातमः) अतिशयेन बलस्य संभक्ता दाता वा त्वम् (स्तोत्रे) उपासकाय मह्यम् (सुवीर्यम्) सुवीर्योपेतं गुणगणम् (दधत्) प्रयच्छन् सन् (रश्मिभिः) तेजःकिरणैः सह (व्यश्नुहि) प्राप्नुहि ॥३॥

भावार्थभाषाः -

जगदीश्वरस्य स्तोता तस्मात् तेजोबलवीर्यसत्याहिंसान्यायदया- दाक्षिण्यादिकं प्राप्य यशस्वितमो जायते ॥३॥